सुबन्तावली ?विह्वलहृदय

Roma

नपुंसकम्एकद्विबहु
प्रथमाविह्वलहृदयम् विह्वलहृदये विह्वलहृदयानि
सम्बोधनम्विह्वलहृदय विह्वलहृदये विह्वलहृदयानि
द्वितीयाविह्वलहृदयम् विह्वलहृदये विह्वलहृदयानि
तृतीयाविह्वलहृदयेन विह्वलहृदयाभ्याम् विह्वलहृदयैः
चतुर्थीविह्वलहृदयाय विह्वलहृदयाभ्याम् विह्वलहृदयेभ्यः
पञ्चमीविह्वलहृदयात् विह्वलहृदयाभ्याम् विह्वलहृदयेभ्यः
षष्ठीविह्वलहृदयस्य विह्वलहृदययोः विह्वलहृदयानाम्
सप्तमीविह्वलहृदये विह्वलहृदययोः विह्वलहृदयेषु

समास विह्वलहृदय

अव्यय ॰विह्वलहृदयम् ॰विह्वलहृदयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria