Declension table of ?vihvalahṛdaya

Deva

MasculineSingularDualPlural
Nominativevihvalahṛdayaḥ vihvalahṛdayau vihvalahṛdayāḥ
Vocativevihvalahṛdaya vihvalahṛdayau vihvalahṛdayāḥ
Accusativevihvalahṛdayam vihvalahṛdayau vihvalahṛdayān
Instrumentalvihvalahṛdayena vihvalahṛdayābhyām vihvalahṛdayaiḥ vihvalahṛdayebhiḥ
Dativevihvalahṛdayāya vihvalahṛdayābhyām vihvalahṛdayebhyaḥ
Ablativevihvalahṛdayāt vihvalahṛdayābhyām vihvalahṛdayebhyaḥ
Genitivevihvalahṛdayasya vihvalahṛdayayoḥ vihvalahṛdayānām
Locativevihvalahṛdaye vihvalahṛdayayoḥ vihvalahṛdayeṣu

Compound vihvalahṛdaya -

Adverb -vihvalahṛdayam -vihvalahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria