सुबन्तावली ?विह्वलहृदय

Roma

पुमान्एकद्विबहु
प्रथमाविह्वलहृदयः विह्वलहृदयौ विह्वलहृदयाः
सम्बोधनम्विह्वलहृदय विह्वलहृदयौ विह्वलहृदयाः
द्वितीयाविह्वलहृदयम् विह्वलहृदयौ विह्वलहृदयान्
तृतीयाविह्वलहृदयेन विह्वलहृदयाभ्याम् विह्वलहृदयैः विह्वलहृदयेभिः
चतुर्थीविह्वलहृदयाय विह्वलहृदयाभ्याम् विह्वलहृदयेभ्यः
पञ्चमीविह्वलहृदयात् विह्वलहृदयाभ्याम् विह्वलहृदयेभ्यः
षष्ठीविह्वलहृदयस्य विह्वलहृदययोः विह्वलहृदयानाम्
सप्तमीविह्वलहृदये विह्वलहृदययोः विह्वलहृदयेषु

समास विह्वलहृदय

अव्यय ॰विह्वलहृदयम् ॰विह्वलहृदयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria