Declension table of ?vihvalacetana

Deva

MasculineSingularDualPlural
Nominativevihvalacetanaḥ vihvalacetanau vihvalacetanāḥ
Vocativevihvalacetana vihvalacetanau vihvalacetanāḥ
Accusativevihvalacetanam vihvalacetanau vihvalacetanān
Instrumentalvihvalacetanena vihvalacetanābhyām vihvalacetanaiḥ vihvalacetanebhiḥ
Dativevihvalacetanāya vihvalacetanābhyām vihvalacetanebhyaḥ
Ablativevihvalacetanāt vihvalacetanābhyām vihvalacetanebhyaḥ
Genitivevihvalacetanasya vihvalacetanayoḥ vihvalacetanānām
Locativevihvalacetane vihvalacetanayoḥ vihvalacetaneṣu

Compound vihvalacetana -

Adverb -vihvalacetanam -vihvalacetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria