सुबन्तावली ?विह्वलचेतन

Roma

पुमान्एकद्विबहु
प्रथमाविह्वलचेतनः विह्वलचेतनौ विह्वलचेतनाः
सम्बोधनम्विह्वलचेतन विह्वलचेतनौ विह्वलचेतनाः
द्वितीयाविह्वलचेतनम् विह्वलचेतनौ विह्वलचेतनान्
तृतीयाविह्वलचेतनेन विह्वलचेतनाभ्याम् विह्वलचेतनैः विह्वलचेतनेभिः
चतुर्थीविह्वलचेतनाय विह्वलचेतनाभ्याम् विह्वलचेतनेभ्यः
पञ्चमीविह्वलचेतनात् विह्वलचेतनाभ्याम् विह्वलचेतनेभ्यः
षष्ठीविह्वलचेतनस्य विह्वलचेतनयोः विह्वलचेतनानाम्
सप्तमीविह्वलचेतने विह्वलचेतनयोः विह्वलचेतनेषु

समास विह्वलचेतन

अव्यय ॰विह्वलचेतनम् ॰विह्वलचेतनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria