Declension table of ?vihitapratiṣiddhatva

Deva

NeuterSingularDualPlural
Nominativevihitapratiṣiddhatvam vihitapratiṣiddhatve vihitapratiṣiddhatvāni
Vocativevihitapratiṣiddhatva vihitapratiṣiddhatve vihitapratiṣiddhatvāni
Accusativevihitapratiṣiddhatvam vihitapratiṣiddhatve vihitapratiṣiddhatvāni
Instrumentalvihitapratiṣiddhatvena vihitapratiṣiddhatvābhyām vihitapratiṣiddhatvaiḥ
Dativevihitapratiṣiddhatvāya vihitapratiṣiddhatvābhyām vihitapratiṣiddhatvebhyaḥ
Ablativevihitapratiṣiddhatvāt vihitapratiṣiddhatvābhyām vihitapratiṣiddhatvebhyaḥ
Genitivevihitapratiṣiddhatvasya vihitapratiṣiddhatvayoḥ vihitapratiṣiddhatvānām
Locativevihitapratiṣiddhatve vihitapratiṣiddhatvayoḥ vihitapratiṣiddhatveṣu

Compound vihitapratiṣiddhatva -

Adverb -vihitapratiṣiddhatvam -vihitapratiṣiddhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria