सुबन्तावली ?विहितप्रतिषिद्धत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाविहितप्रतिषिद्धत्वम् विहितप्रतिषिद्धत्वे विहितप्रतिषिद्धत्वानि
सम्बोधनम्विहितप्रतिषिद्धत्व विहितप्रतिषिद्धत्वे विहितप्रतिषिद्धत्वानि
द्वितीयाविहितप्रतिषिद्धत्वम् विहितप्रतिषिद्धत्वे विहितप्रतिषिद्धत्वानि
तृतीयाविहितप्रतिषिद्धत्वेन विहितप्रतिषिद्धत्वाभ्याम् विहितप्रतिषिद्धत्वैः
चतुर्थीविहितप्रतिषिद्धत्वाय विहितप्रतिषिद्धत्वाभ्याम् विहितप्रतिषिद्धत्वेभ्यः
पञ्चमीविहितप्रतिषिद्धत्वात् विहितप्रतिषिद्धत्वाभ्याम् विहितप्रतिषिद्धत्वेभ्यः
षष्ठीविहितप्रतिषिद्धत्वस्य विहितप्रतिषिद्धत्वयोः विहितप्रतिषिद्धत्वानाम्
सप्तमीविहितप्रतिषिद्धत्वे विहितप्रतिषिद्धत्वयोः विहितप्रतिषिद्धत्वेषु

समास विहितप्रतिषिद्धत्व

अव्यय ॰विहितप्रतिषिद्धत्वम् ॰विहितप्रतिषिद्धत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria