Declension table of ?vighnitadṛṣṭipāta

Deva

NeuterSingularDualPlural
Nominativevighnitadṛṣṭipātam vighnitadṛṣṭipāte vighnitadṛṣṭipātāni
Vocativevighnitadṛṣṭipāta vighnitadṛṣṭipāte vighnitadṛṣṭipātāni
Accusativevighnitadṛṣṭipātam vighnitadṛṣṭipāte vighnitadṛṣṭipātāni
Instrumentalvighnitadṛṣṭipātena vighnitadṛṣṭipātābhyām vighnitadṛṣṭipātaiḥ
Dativevighnitadṛṣṭipātāya vighnitadṛṣṭipātābhyām vighnitadṛṣṭipātebhyaḥ
Ablativevighnitadṛṣṭipātāt vighnitadṛṣṭipātābhyām vighnitadṛṣṭipātebhyaḥ
Genitivevighnitadṛṣṭipātasya vighnitadṛṣṭipātayoḥ vighnitadṛṣṭipātānām
Locativevighnitadṛṣṭipāte vighnitadṛṣṭipātayoḥ vighnitadṛṣṭipāteṣu

Compound vighnitadṛṣṭipāta -

Adverb -vighnitadṛṣṭipātam -vighnitadṛṣṭipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria