सुबन्तावली ?विघ्नितदृष्टिपात

Roma

नपुंसकम्एकद्विबहु
प्रथमाविघ्नितदृष्टिपातम् विघ्नितदृष्टिपाते विघ्नितदृष्टिपातानि
सम्बोधनम्विघ्नितदृष्टिपात विघ्नितदृष्टिपाते विघ्नितदृष्टिपातानि
द्वितीयाविघ्नितदृष्टिपातम् विघ्नितदृष्टिपाते विघ्नितदृष्टिपातानि
तृतीयाविघ्नितदृष्टिपातेन विघ्नितदृष्टिपाताभ्याम् विघ्नितदृष्टिपातैः
चतुर्थीविघ्नितदृष्टिपाताय विघ्नितदृष्टिपाताभ्याम् विघ्नितदृष्टिपातेभ्यः
पञ्चमीविघ्नितदृष्टिपातात् विघ्नितदृष्टिपाताभ्याम् विघ्नितदृष्टिपातेभ्यः
षष्ठीविघ्नितदृष्टिपातस्य विघ्नितदृष्टिपातयोः विघ्नितदृष्टिपातानाम्
सप्तमीविघ्नितदृष्टिपाते विघ्नितदृष्टिपातयोः विघ्नितदृष्टिपातेषु

समास विघ्नितदृष्टिपात

अव्यय ॰विघ्नितदृष्टिपातम् ॰विघ्नितदृष्टिपातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria