Declension table of ?vidyunmaṇḍalavat

Deva

MasculineSingularDualPlural
Nominativevidyunmaṇḍalavān vidyunmaṇḍalavantau vidyunmaṇḍalavantaḥ
Vocativevidyunmaṇḍalavan vidyunmaṇḍalavantau vidyunmaṇḍalavantaḥ
Accusativevidyunmaṇḍalavantam vidyunmaṇḍalavantau vidyunmaṇḍalavataḥ
Instrumentalvidyunmaṇḍalavatā vidyunmaṇḍalavadbhyām vidyunmaṇḍalavadbhiḥ
Dativevidyunmaṇḍalavate vidyunmaṇḍalavadbhyām vidyunmaṇḍalavadbhyaḥ
Ablativevidyunmaṇḍalavataḥ vidyunmaṇḍalavadbhyām vidyunmaṇḍalavadbhyaḥ
Genitivevidyunmaṇḍalavataḥ vidyunmaṇḍalavatoḥ vidyunmaṇḍalavatām
Locativevidyunmaṇḍalavati vidyunmaṇḍalavatoḥ vidyunmaṇḍalavatsu

Compound vidyunmaṇḍalavat -

Adverb -vidyunmaṇḍalavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria