सुबन्तावली ?विद्युन्मण्डलवत्

Roma

पुमान्एकद्विबहु
प्रथमाविद्युन्मण्डलवान् विद्युन्मण्डलवन्तौ विद्युन्मण्डलवन्तः
सम्बोधनम्विद्युन्मण्डलवन् विद्युन्मण्डलवन्तौ विद्युन्मण्डलवन्तः
द्वितीयाविद्युन्मण्डलवन्तम् विद्युन्मण्डलवन्तौ विद्युन्मण्डलवतः
तृतीयाविद्युन्मण्डलवता विद्युन्मण्डलवद्भ्याम् विद्युन्मण्डलवद्भिः
चतुर्थीविद्युन्मण्डलवते विद्युन्मण्डलवद्भ्याम् विद्युन्मण्डलवद्भ्यः
पञ्चमीविद्युन्मण्डलवतः विद्युन्मण्डलवद्भ्याम् विद्युन्मण्डलवद्भ्यः
षष्ठीविद्युन्मण्डलवतः विद्युन्मण्डलवतोः विद्युन्मण्डलवताम्
सप्तमीविद्युन्मण्डलवति विद्युन्मण्डलवतोः विद्युन्मण्डलवत्सु

समास विद्युन्मण्डलवत्

अव्यय ॰विद्युन्मण्डलवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria