Declension table of ?vidyuddyotā

Deva

FeminineSingularDualPlural
Nominativevidyuddyotā vidyuddyote vidyuddyotāḥ
Vocativevidyuddyote vidyuddyote vidyuddyotāḥ
Accusativevidyuddyotām vidyuddyote vidyuddyotāḥ
Instrumentalvidyuddyotayā vidyuddyotābhyām vidyuddyotābhiḥ
Dativevidyuddyotāyai vidyuddyotābhyām vidyuddyotābhyaḥ
Ablativevidyuddyotāyāḥ vidyuddyotābhyām vidyuddyotābhyaḥ
Genitivevidyuddyotāyāḥ vidyuddyotayoḥ vidyuddyotānām
Locativevidyuddyotāyām vidyuddyotayoḥ vidyuddyotāsu

Adverb -vidyuddyotam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria