सुबन्तावली ?विद्युद्द्योता

Roma

स्त्रीएकद्विबहु
प्रथमाविद्युद्द्योता विद्युद्द्योते विद्युद्द्योताः
सम्बोधनम्विद्युद्द्योते विद्युद्द्योते विद्युद्द्योताः
द्वितीयाविद्युद्द्योताम् विद्युद्द्योते विद्युद्द्योताः
तृतीयाविद्युद्द्योतया विद्युद्द्योताभ्याम् विद्युद्द्योताभिः
चतुर्थीविद्युद्द्योतायै विद्युद्द्योताभ्याम् विद्युद्द्योताभ्यः
पञ्चमीविद्युद्द्योतायाः विद्युद्द्योताभ्याम् विद्युद्द्योताभ्यः
षष्ठीविद्युद्द्योतायाः विद्युद्द्योतयोः विद्युद्द्योतानाम्
सप्तमीविद्युद्द्योतायाम् विद्युद्द्योतयोः विद्युद्द्योतासु

अव्यय ॰विद्युद्द्योतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria