Declension table of ?vidyucchatru

Deva

MasculineSingularDualPlural
Nominativevidyucchatruḥ vidyucchatrū vidyucchatravaḥ
Vocativevidyucchatro vidyucchatrū vidyucchatravaḥ
Accusativevidyucchatrum vidyucchatrū vidyucchatrūn
Instrumentalvidyucchatruṇā vidyucchatrubhyām vidyucchatrubhiḥ
Dativevidyucchatrave vidyucchatrubhyām vidyucchatrubhyaḥ
Ablativevidyucchatroḥ vidyucchatrubhyām vidyucchatrubhyaḥ
Genitivevidyucchatroḥ vidyucchatrvoḥ vidyucchatrūṇām
Locativevidyucchatrau vidyucchatrvoḥ vidyucchatruṣu

Compound vidyucchatru -

Adverb -vidyucchatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria