सुबन्तावली ?विद्युच्छत्रु

Roma

पुमान्एकद्विबहु
प्रथमाविद्युच्छत्रुः विद्युच्छत्रू विद्युच्छत्रवः
सम्बोधनम्विद्युच्छत्रो विद्युच्छत्रू विद्युच्छत्रवः
द्वितीयाविद्युच्छत्रुम् विद्युच्छत्रू विद्युच्छत्रून्
तृतीयाविद्युच्छत्रुणा विद्युच्छत्रुभ्याम् विद्युच्छत्रुभिः
चतुर्थीविद्युच्छत्रवे विद्युच्छत्रुभ्याम् विद्युच्छत्रुभ्यः
पञ्चमीविद्युच्छत्रोः विद्युच्छत्रुभ्याम् विद्युच्छत्रुभ्यः
षष्ठीविद्युच्छत्रोः विद्युच्छत्र्वोः विद्युच्छत्रूणाम्
सप्तमीविद्युच्छत्रौ विद्युच्छत्र्वोः विद्युच्छत्रुषु

समास विद्युच्छत्रु

अव्यय ॰विद्युच्छत्रु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria