Declension table of ?vidyotayitavyā

Deva

FeminineSingularDualPlural
Nominativevidyotayitavyā vidyotayitavye vidyotayitavyāḥ
Vocativevidyotayitavye vidyotayitavye vidyotayitavyāḥ
Accusativevidyotayitavyām vidyotayitavye vidyotayitavyāḥ
Instrumentalvidyotayitavyayā vidyotayitavyābhyām vidyotayitavyābhiḥ
Dativevidyotayitavyāyai vidyotayitavyābhyām vidyotayitavyābhyaḥ
Ablativevidyotayitavyāyāḥ vidyotayitavyābhyām vidyotayitavyābhyaḥ
Genitivevidyotayitavyāyāḥ vidyotayitavyayoḥ vidyotayitavyānām
Locativevidyotayitavyāyām vidyotayitavyayoḥ vidyotayitavyāsu

Adverb -vidyotayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria