सुबन्तावली ?विद्योतयितव्या

Roma

स्त्रीएकद्विबहु
प्रथमाविद्योतयितव्या विद्योतयितव्ये विद्योतयितव्याः
सम्बोधनम्विद्योतयितव्ये विद्योतयितव्ये विद्योतयितव्याः
द्वितीयाविद्योतयितव्याम् विद्योतयितव्ये विद्योतयितव्याः
तृतीयाविद्योतयितव्यया विद्योतयितव्याभ्याम् विद्योतयितव्याभिः
चतुर्थीविद्योतयितव्यायै विद्योतयितव्याभ्याम् विद्योतयितव्याभ्यः
पञ्चमीविद्योतयितव्यायाः विद्योतयितव्याभ्याम् विद्योतयितव्याभ्यः
षष्ठीविद्योतयितव्यायाः विद्योतयितव्ययोः विद्योतयितव्यानाम्
सप्तमीविद्योतयितव्यायाम् विद्योतयितव्ययोः विद्योतयितव्यासु

अव्यय ॰विद्योतयितव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria