Declension table of vidyota

Deva

MasculineSingularDualPlural
Nominativevidyotaḥ vidyotau vidyotāḥ
Vocativevidyota vidyotau vidyotāḥ
Accusativevidyotam vidyotau vidyotān
Instrumentalvidyotena vidyotābhyām vidyotaiḥ vidyotebhiḥ
Dativevidyotāya vidyotābhyām vidyotebhyaḥ
Ablativevidyotāt vidyotābhyām vidyotebhyaḥ
Genitivevidyotasya vidyotayoḥ vidyotānām
Locativevidyote vidyotayoḥ vidyoteṣu

Compound vidyota -

Adverb -vidyotam -vidyotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria