Declension table of vidyāsnātaka

Deva

NeuterSingularDualPlural
Nominativevidyāsnātakam vidyāsnātake vidyāsnātakāni
Vocativevidyāsnātaka vidyāsnātake vidyāsnātakāni
Accusativevidyāsnātakam vidyāsnātake vidyāsnātakāni
Instrumentalvidyāsnātakena vidyāsnātakābhyām vidyāsnātakaiḥ
Dativevidyāsnātakāya vidyāsnātakābhyām vidyāsnātakebhyaḥ
Ablativevidyāsnātakāt vidyāsnātakābhyām vidyāsnātakebhyaḥ
Genitivevidyāsnātakasya vidyāsnātakayoḥ vidyāsnātakānām
Locativevidyāsnātake vidyāsnātakayoḥ vidyāsnātakeṣu

Compound vidyāsnātaka -

Adverb -vidyāsnātakam -vidyāsnātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria