Declension table of ?vidyārjita

Deva

MasculineSingularDualPlural
Nominativevidyārjitaḥ vidyārjitau vidyārjitāḥ
Vocativevidyārjita vidyārjitau vidyārjitāḥ
Accusativevidyārjitam vidyārjitau vidyārjitān
Instrumentalvidyārjitena vidyārjitābhyām vidyārjitaiḥ vidyārjitebhiḥ
Dativevidyārjitāya vidyārjitābhyām vidyārjitebhyaḥ
Ablativevidyārjitāt vidyārjitābhyām vidyārjitebhyaḥ
Genitivevidyārjitasya vidyārjitayoḥ vidyārjitānām
Locativevidyārjite vidyārjitayoḥ vidyārjiteṣu

Compound vidyārjita -

Adverb -vidyārjitam -vidyārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria