सुबन्तावली ?विद्यार्जित

Roma

पुमान्एकद्विबहु
प्रथमाविद्यार्जितः विद्यार्जितौ विद्यार्जिताः
सम्बोधनम्विद्यार्जित विद्यार्जितौ विद्यार्जिताः
द्वितीयाविद्यार्जितम् विद्यार्जितौ विद्यार्जितान्
तृतीयाविद्यार्जितेन विद्यार्जिताभ्याम् विद्यार्जितैः विद्यार्जितेभिः
चतुर्थीविद्यार्जिताय विद्यार्जिताभ्याम् विद्यार्जितेभ्यः
पञ्चमीविद्यार्जितात् विद्यार्जिताभ्याम् विद्यार्जितेभ्यः
षष्ठीविद्यार्जितस्य विद्यार्जितयोः विद्यार्जितानाम्
सप्तमीविद्यार्जिते विद्यार्जितयोः विद्यार्जितेषु

समास विद्यार्जित

अव्यय ॰विद्यार्जितम् ॰विद्यार्जितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria