Declension table of ?vidyādhirājatīrtha

Deva

NeuterSingularDualPlural
Nominativevidyādhirājatīrtham vidyādhirājatīrthe vidyādhirājatīrthāni
Vocativevidyādhirājatīrtha vidyādhirājatīrthe vidyādhirājatīrthāni
Accusativevidyādhirājatīrtham vidyādhirājatīrthe vidyādhirājatīrthāni
Instrumentalvidyādhirājatīrthena vidyādhirājatīrthābhyām vidyādhirājatīrthaiḥ
Dativevidyādhirājatīrthāya vidyādhirājatīrthābhyām vidyādhirājatīrthebhyaḥ
Ablativevidyādhirājatīrthāt vidyādhirājatīrthābhyām vidyādhirājatīrthebhyaḥ
Genitivevidyādhirājatīrthasya vidyādhirājatīrthayoḥ vidyādhirājatīrthānām
Locativevidyādhirājatīrthe vidyādhirājatīrthayoḥ vidyādhirājatīrtheṣu

Compound vidyādhirājatīrtha -

Adverb -vidyādhirājatīrtham -vidyādhirājatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria