सुबन्तावली ?विद्याधिराजतीर्थ

Roma

नपुंसकम्एकद्विबहु
प्रथमाविद्याधिराजतीर्थम् विद्याधिराजतीर्थे विद्याधिराजतीर्थानि
सम्बोधनम्विद्याधिराजतीर्थ विद्याधिराजतीर्थे विद्याधिराजतीर्थानि
द्वितीयाविद्याधिराजतीर्थम् विद्याधिराजतीर्थे विद्याधिराजतीर्थानि
तृतीयाविद्याधिराजतीर्थेन विद्याधिराजतीर्थाभ्याम् विद्याधिराजतीर्थैः
चतुर्थीविद्याधिराजतीर्थाय विद्याधिराजतीर्थाभ्याम् विद्याधिराजतीर्थेभ्यः
पञ्चमीविद्याधिराजतीर्थात् विद्याधिराजतीर्थाभ्याम् विद्याधिराजतीर्थेभ्यः
षष्ठीविद्याधिराजतीर्थस्य विद्याधिराजतीर्थयोः विद्याधिराजतीर्थानाम्
सप्तमीविद्याधिराजतीर्थे विद्याधिराजतीर्थयोः विद्याधिराजतीर्थेषु

समास विद्याधिराजतीर्थ

अव्यय ॰विद्याधिराजतीर्थम् ॰विद्याधिराजतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria