Declension table of ?vidveṣṭrī

Deva

FeminineSingularDualPlural
Nominativevidveṣṭrī vidveṣṭryau vidveṣṭryaḥ
Vocativevidveṣṭri vidveṣṭryau vidveṣṭryaḥ
Accusativevidveṣṭrīm vidveṣṭryau vidveṣṭrīḥ
Instrumentalvidveṣṭryā vidveṣṭrībhyām vidveṣṭrībhiḥ
Dativevidveṣṭryai vidveṣṭrībhyām vidveṣṭrībhyaḥ
Ablativevidveṣṭryāḥ vidveṣṭrībhyām vidveṣṭrībhyaḥ
Genitivevidveṣṭryāḥ vidveṣṭryoḥ vidveṣṭrīṇām
Locativevidveṣṭryām vidveṣṭryoḥ vidveṣṭrīṣu

Compound vidveṣṭri - vidveṣṭrī -

Adverb -vidveṣṭri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria