सुबन्तावली ?विद्वेष्ट्री

Roma

स्त्रीएकद्विबहु
प्रथमाविद्वेष्ट्री विद्वेष्ट्र्यौ विद्वेष्ट्र्यः
सम्बोधनम्विद्वेष्ट्रि विद्वेष्ट्र्यौ विद्वेष्ट्र्यः
द्वितीयाविद्वेष्ट्रीम् विद्वेष्ट्र्यौ विद्वेष्ट्रीः
तृतीयाविद्वेष्ट्र्या विद्वेष्ट्रीभ्याम् विद्वेष्ट्रीभिः
चतुर्थीविद्वेष्ट्र्यै विद्वेष्ट्रीभ्याम् विद्वेष्ट्रीभ्यः
पञ्चमीविद्वेष्ट्र्याः विद्वेष्ट्रीभ्याम् विद्वेष्ट्रीभ्यः
षष्ठीविद्वेष्ट्र्याः विद्वेष्ट्र्योः विद्वेष्ट्रीणाम्
सप्तमीविद्वेष्ट्र्याम् विद्वेष्ट्र्योः विद्वेष्ट्रीषु

समास विद्वेष्ट्रि विद्वेष्ट्री

अव्यय ॰विद्वेष्ट्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria