Declension table of vidvattama

Deva

MasculineSingularDualPlural
Nominativevidvattamaḥ vidvattamau vidvattamāḥ
Vocativevidvattama vidvattamau vidvattamāḥ
Accusativevidvattamam vidvattamau vidvattamān
Instrumentalvidvattamena vidvattamābhyām vidvattamaiḥ vidvattamebhiḥ
Dativevidvattamāya vidvattamābhyām vidvattamebhyaḥ
Ablativevidvattamāt vidvattamābhyām vidvattamebhyaḥ
Genitivevidvattamasya vidvattamayoḥ vidvattamānām
Locativevidvattame vidvattamayoḥ vidvattameṣu

Compound vidvattama -

Adverb -vidvattamam -vidvattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria