Declension table of ?vidvanmanorañjinī

Deva

FeminineSingularDualPlural
Nominativevidvanmanorañjinī vidvanmanorañjinyau vidvanmanorañjinyaḥ
Vocativevidvanmanorañjini vidvanmanorañjinyau vidvanmanorañjinyaḥ
Accusativevidvanmanorañjinīm vidvanmanorañjinyau vidvanmanorañjinīḥ
Instrumentalvidvanmanorañjinyā vidvanmanorañjinībhyām vidvanmanorañjinībhiḥ
Dativevidvanmanorañjinyai vidvanmanorañjinībhyām vidvanmanorañjinībhyaḥ
Ablativevidvanmanorañjinyāḥ vidvanmanorañjinībhyām vidvanmanorañjinībhyaḥ
Genitivevidvanmanorañjinyāḥ vidvanmanorañjinyoḥ vidvanmanorañjinīnām
Locativevidvanmanorañjinyām vidvanmanorañjinyoḥ vidvanmanorañjinīṣu

Compound vidvanmanorañjini - vidvanmanorañjinī -

Adverb -vidvanmanorañjini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria