सुबन्तावली ?विद्वन्मनोरञ्जिनी

Roma

स्त्रीएकद्विबहु
प्रथमाविद्वन्मनोरञ्जिनी विद्वन्मनोरञ्जिन्यौ विद्वन्मनोरञ्जिन्यः
सम्बोधनम्विद्वन्मनोरञ्जिनि विद्वन्मनोरञ्जिन्यौ विद्वन्मनोरञ्जिन्यः
द्वितीयाविद्वन्मनोरञ्जिनीम् विद्वन्मनोरञ्जिन्यौ विद्वन्मनोरञ्जिनीः
तृतीयाविद्वन्मनोरञ्जिन्या विद्वन्मनोरञ्जिनीभ्याम् विद्वन्मनोरञ्जिनीभिः
चतुर्थीविद्वन्मनोरञ्जिन्यै विद्वन्मनोरञ्जिनीभ्याम् विद्वन्मनोरञ्जिनीभ्यः
पञ्चमीविद्वन्मनोरञ्जिन्याः विद्वन्मनोरञ्जिनीभ्याम् विद्वन्मनोरञ्जिनीभ्यः
षष्ठीविद्वन्मनोरञ्जिन्याः विद्वन्मनोरञ्जिन्योः विद्वन्मनोरञ्जिनीनाम्
सप्तमीविद्वन्मनोरञ्जिन्याम् विद्वन्मनोरञ्जिन्योः विद्वन्मनोरञ्जिनीषु

समास विद्वन्मनोरञ्जिनि विद्वन्मनोरञ्जिनी

अव्यय ॰विद्वन्मनोरञ्जिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria