Declension table of vidhāna

Deva

MasculineSingularDualPlural
Nominativevidhānaḥ vidhānau vidhānāḥ
Vocativevidhāna vidhānau vidhānāḥ
Accusativevidhānam vidhānau vidhānān
Instrumentalvidhānena vidhānābhyām vidhānaiḥ vidhānebhiḥ
Dativevidhānāya vidhānābhyām vidhānebhyaḥ
Ablativevidhānāt vidhānābhyām vidhānebhyaḥ
Genitivevidhānasya vidhānayoḥ vidhānānām
Locativevidhāne vidhānayoḥ vidhāneṣu

Compound vidhāna -

Adverb -vidhānam -vidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria