Declension table of ?vidarbhādhiparājadhānī

Deva

FeminineSingularDualPlural
Nominativevidarbhādhiparājadhānī vidarbhādhiparājadhānyau vidarbhādhiparājadhānyaḥ
Vocativevidarbhādhiparājadhāni vidarbhādhiparājadhānyau vidarbhādhiparājadhānyaḥ
Accusativevidarbhādhiparājadhānīm vidarbhādhiparājadhānyau vidarbhādhiparājadhānīḥ
Instrumentalvidarbhādhiparājadhānyā vidarbhādhiparājadhānībhyām vidarbhādhiparājadhānībhiḥ
Dativevidarbhādhiparājadhānyai vidarbhādhiparājadhānībhyām vidarbhādhiparājadhānībhyaḥ
Ablativevidarbhādhiparājadhānyāḥ vidarbhādhiparājadhānībhyām vidarbhādhiparājadhānībhyaḥ
Genitivevidarbhādhiparājadhānyāḥ vidarbhādhiparājadhānyoḥ vidarbhādhiparājadhānīnām
Locativevidarbhādhiparājadhānyām vidarbhādhiparājadhānyoḥ vidarbhādhiparājadhānīṣu

Compound vidarbhādhiparājadhāni - vidarbhādhiparājadhānī -

Adverb -vidarbhādhiparājadhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria