सुबन्तावली ?विदर्भाधिपराजधानी

Roma

स्त्रीएकद्विबहु
प्रथमाविदर्भाधिपराजधानी विदर्भाधिपराजधान्यौ विदर्भाधिपराजधान्यः
सम्बोधनम्विदर्भाधिपराजधानि विदर्भाधिपराजधान्यौ विदर्भाधिपराजधान्यः
द्वितीयाविदर्भाधिपराजधानीम् विदर्भाधिपराजधान्यौ विदर्भाधिपराजधानीः
तृतीयाविदर्भाधिपराजधान्या विदर्भाधिपराजधानीभ्याम् विदर्भाधिपराजधानीभिः
चतुर्थीविदर्भाधिपराजधान्यै विदर्भाधिपराजधानीभ्याम् विदर्भाधिपराजधानीभ्यः
पञ्चमीविदर्भाधिपराजधान्याः विदर्भाधिपराजधानीभ्याम् विदर्भाधिपराजधानीभ्यः
षष्ठीविदर्भाधिपराजधान्याः विदर्भाधिपराजधान्योः विदर्भाधिपराजधानीनाम्
सप्तमीविदर्भाधिपराजधान्याम् विदर्भाधिपराजधान्योः विदर्भाधिपराजधानीषु

समास विदर्भाधिपराजधानि विदर्भाधिपराजधानी

अव्यय ॰विदर्भाधिपराजधानि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria