Declension table of ?vidarbhābhimukha

Deva

MasculineSingularDualPlural
Nominativevidarbhābhimukhaḥ vidarbhābhimukhau vidarbhābhimukhāḥ
Vocativevidarbhābhimukha vidarbhābhimukhau vidarbhābhimukhāḥ
Accusativevidarbhābhimukham vidarbhābhimukhau vidarbhābhimukhān
Instrumentalvidarbhābhimukheṇa vidarbhābhimukhābhyām vidarbhābhimukhaiḥ vidarbhābhimukhebhiḥ
Dativevidarbhābhimukhāya vidarbhābhimukhābhyām vidarbhābhimukhebhyaḥ
Ablativevidarbhābhimukhāt vidarbhābhimukhābhyām vidarbhābhimukhebhyaḥ
Genitivevidarbhābhimukhasya vidarbhābhimukhayoḥ vidarbhābhimukhāṇām
Locativevidarbhābhimukhe vidarbhābhimukhayoḥ vidarbhābhimukheṣu

Compound vidarbhābhimukha -

Adverb -vidarbhābhimukham -vidarbhābhimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria