सुबन्तावली ?विदर्भाभिमुख

Roma

पुमान्एकद्विबहु
प्रथमाविदर्भाभिमुखः विदर्भाभिमुखौ विदर्भाभिमुखाः
सम्बोधनम्विदर्भाभिमुख विदर्भाभिमुखौ विदर्भाभिमुखाः
द्वितीयाविदर्भाभिमुखम् विदर्भाभिमुखौ विदर्भाभिमुखान्
तृतीयाविदर्भाभिमुखेण विदर्भाभिमुखाभ्याम् विदर्भाभिमुखैः विदर्भाभिमुखेभिः
चतुर्थीविदर्भाभिमुखाय विदर्भाभिमुखाभ्याम् विदर्भाभिमुखेभ्यः
पञ्चमीविदर्भाभिमुखात् विदर्भाभिमुखाभ्याम् विदर्भाभिमुखेभ्यः
षष्ठीविदर्भाभिमुखस्य विदर्भाभिमुखयोः विदर्भाभिमुखाणाम्
सप्तमीविदर्भाभिमुखे विदर्भाभिमुखयोः विदर्भाभिमुखेषु

समास विदर्भाभिमुख

अव्यय ॰विदर्भाभिमुखम् ॰विदर्भाभिमुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria