Declension table of ?vidagdhavaidya

Deva

MasculineSingularDualPlural
Nominativevidagdhavaidyaḥ vidagdhavaidyau vidagdhavaidyāḥ
Vocativevidagdhavaidya vidagdhavaidyau vidagdhavaidyāḥ
Accusativevidagdhavaidyam vidagdhavaidyau vidagdhavaidyān
Instrumentalvidagdhavaidyena vidagdhavaidyābhyām vidagdhavaidyaiḥ vidagdhavaidyebhiḥ
Dativevidagdhavaidyāya vidagdhavaidyābhyām vidagdhavaidyebhyaḥ
Ablativevidagdhavaidyāt vidagdhavaidyābhyām vidagdhavaidyebhyaḥ
Genitivevidagdhavaidyasya vidagdhavaidyayoḥ vidagdhavaidyānām
Locativevidagdhavaidye vidagdhavaidyayoḥ vidagdhavaidyeṣu

Compound vidagdhavaidya -

Adverb -vidagdhavaidyam -vidagdhavaidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria