सुबन्तावली ?विदग्धवैद्य

Roma

पुमान्एकद्विबहु
प्रथमाविदग्धवैद्यः विदग्धवैद्यौ विदग्धवैद्याः
सम्बोधनम्विदग्धवैद्य विदग्धवैद्यौ विदग्धवैद्याः
द्वितीयाविदग्धवैद्यम् विदग्धवैद्यौ विदग्धवैद्यान्
तृतीयाविदग्धवैद्येन विदग्धवैद्याभ्याम् विदग्धवैद्यैः विदग्धवैद्येभिः
चतुर्थीविदग्धवैद्याय विदग्धवैद्याभ्याम् विदग्धवैद्येभ्यः
पञ्चमीविदग्धवैद्यात् विदग्धवैद्याभ्याम् विदग्धवैद्येभ्यः
षष्ठीविदग्धवैद्यस्य विदग्धवैद्ययोः विदग्धवैद्यानाम्
सप्तमीविदग्धवैद्ये विदग्धवैद्ययोः विदग्धवैद्येषु

समास विदग्धवैद्य

अव्यय ॰विदग्धवैद्यम् ॰विदग्धवैद्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria