Declension table of ?vicārapara

Deva

MasculineSingularDualPlural
Nominativevicāraparaḥ vicāraparau vicāraparāḥ
Vocativevicārapara vicāraparau vicāraparāḥ
Accusativevicāraparam vicāraparau vicāraparān
Instrumentalvicārapareṇa vicāraparābhyām vicāraparaiḥ vicāraparebhiḥ
Dativevicāraparāya vicāraparābhyām vicāraparebhyaḥ
Ablativevicāraparāt vicāraparābhyām vicāraparebhyaḥ
Genitivevicāraparasya vicāraparayoḥ vicāraparāṇām
Locativevicārapare vicāraparayoḥ vicārapareṣu

Compound vicārapara -

Adverb -vicāraparam -vicāraparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria