सुबन्तावली ?विचारपर

Roma

पुमान्एकद्विबहु
प्रथमाविचारपरः विचारपरौ विचारपराः
सम्बोधनम्विचारपर विचारपरौ विचारपराः
द्वितीयाविचारपरम् विचारपरौ विचारपरान्
तृतीयाविचारपरेण विचारपराभ्याम् विचारपरैः विचारपरेभिः
चतुर्थीविचारपराय विचारपराभ्याम् विचारपरेभ्यः
पञ्चमीविचारपरात् विचारपराभ्याम् विचारपरेभ्यः
षष्ठीविचारपरस्य विचारपरयोः विचारपराणाम्
सप्तमीविचारपरे विचारपरयोः विचारपरेषु

समास विचारपर

अव्यय ॰विचारपरम् ॰विचारपरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria