Declension table of ?vicaṭana

Deva

NeuterSingularDualPlural
Nominativevicaṭanam vicaṭane vicaṭanāni
Vocativevicaṭana vicaṭane vicaṭanāni
Accusativevicaṭanam vicaṭane vicaṭanāni
Instrumentalvicaṭanena vicaṭanābhyām vicaṭanaiḥ
Dativevicaṭanāya vicaṭanābhyām vicaṭanebhyaḥ
Ablativevicaṭanāt vicaṭanābhyām vicaṭanebhyaḥ
Genitivevicaṭanasya vicaṭanayoḥ vicaṭanānām
Locativevicaṭane vicaṭanayoḥ vicaṭaneṣu

Compound vicaṭana -

Adverb -vicaṭanam -vicaṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria