सुबन्तावली ?विचटन

Roma

नपुंसकम्एकद्विबहु
प्रथमाविचटनम् विचटने विचटनानि
सम्बोधनम्विचटन विचटने विचटनानि
द्वितीयाविचटनम् विचटने विचटनानि
तृतीयाविचटनेन विचटनाभ्याम् विचटनैः
चतुर्थीविचटनाय विचटनाभ्याम् विचटनेभ्यः
पञ्चमीविचटनात् विचटनाभ्याम् विचटनेभ्यः
षष्ठीविचटनस्य विचटनयोः विचटनानाम्
सप्तमीविचटने विचटनयोः विचटनेषु

समास विचटन

अव्यय ॰विचटनम् ॰विचटनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria