Declension table of ?vibhūṣitāṅga

Deva

MasculineSingularDualPlural
Nominativevibhūṣitāṅgaḥ vibhūṣitāṅgau vibhūṣitāṅgāḥ
Vocativevibhūṣitāṅga vibhūṣitāṅgau vibhūṣitāṅgāḥ
Accusativevibhūṣitāṅgam vibhūṣitāṅgau vibhūṣitāṅgān
Instrumentalvibhūṣitāṅgena vibhūṣitāṅgābhyām vibhūṣitāṅgaiḥ vibhūṣitāṅgebhiḥ
Dativevibhūṣitāṅgāya vibhūṣitāṅgābhyām vibhūṣitāṅgebhyaḥ
Ablativevibhūṣitāṅgāt vibhūṣitāṅgābhyām vibhūṣitāṅgebhyaḥ
Genitivevibhūṣitāṅgasya vibhūṣitāṅgayoḥ vibhūṣitāṅgānām
Locativevibhūṣitāṅge vibhūṣitāṅgayoḥ vibhūṣitāṅgeṣu

Compound vibhūṣitāṅga -

Adverb -vibhūṣitāṅgam -vibhūṣitāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria