सुबन्तावली ?विभूषिताङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाविभूषिताङ्गः विभूषिताङ्गौ विभूषिताङ्गाः
सम्बोधनम्विभूषिताङ्ग विभूषिताङ्गौ विभूषिताङ्गाः
द्वितीयाविभूषिताङ्गम् विभूषिताङ्गौ विभूषिताङ्गान्
तृतीयाविभूषिताङ्गेन विभूषिताङ्गाभ्याम् विभूषिताङ्गैः विभूषिताङ्गेभिः
चतुर्थीविभूषिताङ्गाय विभूषिताङ्गाभ्याम् विभूषिताङ्गेभ्यः
पञ्चमीविभूषिताङ्गात् विभूषिताङ्गाभ्याम् विभूषिताङ्गेभ्यः
षष्ठीविभूषिताङ्गस्य विभूषिताङ्गयोः विभूषिताङ्गानाम्
सप्तमीविभूषिताङ्गे विभूषिताङ्गयोः विभूषिताङ्गेषु

समास विभूषिताङ्ग

अव्यय ॰विभूषिताङ्गम् ॰विभूषिताङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria