Declension table of ?vibhraṃśayājña

Deva

MasculineSingularDualPlural
Nominativevibhraṃśayājñaḥ vibhraṃśayājñau vibhraṃśayājñāḥ
Vocativevibhraṃśayājña vibhraṃśayājñau vibhraṃśayājñāḥ
Accusativevibhraṃśayājñam vibhraṃśayājñau vibhraṃśayājñān
Instrumentalvibhraṃśayājñena vibhraṃśayājñābhyām vibhraṃśayājñaiḥ vibhraṃśayājñebhiḥ
Dativevibhraṃśayājñāya vibhraṃśayājñābhyām vibhraṃśayājñebhyaḥ
Ablativevibhraṃśayājñāt vibhraṃśayājñābhyām vibhraṃśayājñebhyaḥ
Genitivevibhraṃśayājñasya vibhraṃśayājñayoḥ vibhraṃśayājñānām
Locativevibhraṃśayājñe vibhraṃśayājñayoḥ vibhraṃśayājñeṣu

Compound vibhraṃśayājña -

Adverb -vibhraṃśayājñam -vibhraṃśayājñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria