सुबन्तावली ?विभ्रंशयाज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाविभ्रंशयाज्ञः विभ्रंशयाज्ञौ विभ्रंशयाज्ञाः
सम्बोधनम्विभ्रंशयाज्ञ विभ्रंशयाज्ञौ विभ्रंशयाज्ञाः
द्वितीयाविभ्रंशयाज्ञम् विभ्रंशयाज्ञौ विभ्रंशयाज्ञान्
तृतीयाविभ्रंशयाज्ञेन विभ्रंशयाज्ञाभ्याम् विभ्रंशयाज्ञैः विभ्रंशयाज्ञेभिः
चतुर्थीविभ्रंशयाज्ञाय विभ्रंशयाज्ञाभ्याम् विभ्रंशयाज्ञेभ्यः
पञ्चमीविभ्रंशयाज्ञात् विभ्रंशयाज्ञाभ्याम् विभ्रंशयाज्ञेभ्यः
षष्ठीविभ्रंशयाज्ञस्य विभ्रंशयाज्ञयोः विभ्रंशयाज्ञानाम्
सप्तमीविभ्रंशयाज्ञे विभ्रंशयाज्ञयोः विभ्रंशयाज्ञेषु

समास विभ्रंशयाज्ञ

अव्यय ॰विभ्रंशयाज्ञम् ॰विभ्रंशयाज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria