Declension table of ?vibhavavat

Deva

MasculineSingularDualPlural
Nominativevibhavavān vibhavavantau vibhavavantaḥ
Vocativevibhavavan vibhavavantau vibhavavantaḥ
Accusativevibhavavantam vibhavavantau vibhavavataḥ
Instrumentalvibhavavatā vibhavavadbhyām vibhavavadbhiḥ
Dativevibhavavate vibhavavadbhyām vibhavavadbhyaḥ
Ablativevibhavavataḥ vibhavavadbhyām vibhavavadbhyaḥ
Genitivevibhavavataḥ vibhavavatoḥ vibhavavatām
Locativevibhavavati vibhavavatoḥ vibhavavatsu

Compound vibhavavat -

Adverb -vibhavavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria