सुबन्तावली ?विभववत्

Roma

पुमान्एकद्विबहु
प्रथमाविभववान् विभववन्तौ विभववन्तः
सम्बोधनम्विभववन् विभववन्तौ विभववन्तः
द्वितीयाविभववन्तम् विभववन्तौ विभववतः
तृतीयाविभववता विभववद्भ्याम् विभववद्भिः
चतुर्थीविभववते विभववद्भ्याम् विभववद्भ्यः
पञ्चमीविभववतः विभववद्भ्याम् विभववद्भ्यः
षष्ठीविभववतः विभववतोः विभववताम्
सप्तमीविभववति विभववतोः विभववत्सु

समास विभववत्

अव्यय ॰विभववन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria