Declension table of ?vibhavakṣaya

Deva

MasculineSingularDualPlural
Nominativevibhavakṣayaḥ vibhavakṣayau vibhavakṣayāḥ
Vocativevibhavakṣaya vibhavakṣayau vibhavakṣayāḥ
Accusativevibhavakṣayam vibhavakṣayau vibhavakṣayān
Instrumentalvibhavakṣayeṇa vibhavakṣayābhyām vibhavakṣayaiḥ vibhavakṣayebhiḥ
Dativevibhavakṣayāya vibhavakṣayābhyām vibhavakṣayebhyaḥ
Ablativevibhavakṣayāt vibhavakṣayābhyām vibhavakṣayebhyaḥ
Genitivevibhavakṣayasya vibhavakṣayayoḥ vibhavakṣayāṇām
Locativevibhavakṣaye vibhavakṣayayoḥ vibhavakṣayeṣu

Compound vibhavakṣaya -

Adverb -vibhavakṣayam -vibhavakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria