सुबन्तावली ?विभवक्षय

Roma

पुमान्एकद्विबहु
प्रथमाविभवक्षयः विभवक्षयौ विभवक्षयाः
सम्बोधनम्विभवक्षय विभवक्षयौ विभवक्षयाः
द्वितीयाविभवक्षयम् विभवक्षयौ विभवक्षयान्
तृतीयाविभवक्षयेण विभवक्षयाभ्याम् विभवक्षयैः विभवक्षयेभिः
चतुर्थीविभवक्षयाय विभवक्षयाभ्याम् विभवक्षयेभ्यः
पञ्चमीविभवक्षयात् विभवक्षयाभ्याम् विभवक्षयेभ्यः
षष्ठीविभवक्षयस्य विभवक्षययोः विभवक्षयाणाम्
सप्तमीविभवक्षये विभवक्षययोः विभवक्षयेषु

समास विभवक्षय

अव्यय ॰विभवक्षयम् ॰विभवक्षयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria