Declension table of ?viṣamanayana

Deva

MasculineSingularDualPlural
Nominativeviṣamanayanaḥ viṣamanayanau viṣamanayanāḥ
Vocativeviṣamanayana viṣamanayanau viṣamanayanāḥ
Accusativeviṣamanayanam viṣamanayanau viṣamanayanān
Instrumentalviṣamanayanena viṣamanayanābhyām viṣamanayanaiḥ viṣamanayanebhiḥ
Dativeviṣamanayanāya viṣamanayanābhyām viṣamanayanebhyaḥ
Ablativeviṣamanayanāt viṣamanayanābhyām viṣamanayanebhyaḥ
Genitiveviṣamanayanasya viṣamanayanayoḥ viṣamanayanānām
Locativeviṣamanayane viṣamanayanayoḥ viṣamanayaneṣu

Compound viṣamanayana -

Adverb -viṣamanayanam -viṣamanayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria