सुबन्तावली ?विषमनयन

Roma

पुमान्एकद्विबहु
प्रथमाविषमनयनः विषमनयनौ विषमनयनाः
सम्बोधनम्विषमनयन विषमनयनौ विषमनयनाः
द्वितीयाविषमनयनम् विषमनयनौ विषमनयनान्
तृतीयाविषमनयनेन विषमनयनाभ्याम् विषमनयनैः विषमनयनेभिः
चतुर्थीविषमनयनाय विषमनयनाभ्याम् विषमनयनेभ्यः
पञ्चमीविषमनयनात् विषमनयनाभ्याम् विषमनयनेभ्यः
षष्ठीविषमनयनस्य विषमनयनयोः विषमनयनानाम्
सप्तमीविषमनयने विषमनयनयोः विषमनयनेषु

समास विषमनयन

अव्यय ॰विषमनयनम् ॰विषमनयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria