Declension table of ?viṣadarśanamṛtyuka

Deva

MasculineSingularDualPlural
Nominativeviṣadarśanamṛtyukaḥ viṣadarśanamṛtyukau viṣadarśanamṛtyukāḥ
Vocativeviṣadarśanamṛtyuka viṣadarśanamṛtyukau viṣadarśanamṛtyukāḥ
Accusativeviṣadarśanamṛtyukam viṣadarśanamṛtyukau viṣadarśanamṛtyukān
Instrumentalviṣadarśanamṛtyukena viṣadarśanamṛtyukābhyām viṣadarśanamṛtyukaiḥ viṣadarśanamṛtyukebhiḥ
Dativeviṣadarśanamṛtyukāya viṣadarśanamṛtyukābhyām viṣadarśanamṛtyukebhyaḥ
Ablativeviṣadarśanamṛtyukāt viṣadarśanamṛtyukābhyām viṣadarśanamṛtyukebhyaḥ
Genitiveviṣadarśanamṛtyukasya viṣadarśanamṛtyukayoḥ viṣadarśanamṛtyukānām
Locativeviṣadarśanamṛtyuke viṣadarśanamṛtyukayoḥ viṣadarśanamṛtyukeṣu

Compound viṣadarśanamṛtyuka -

Adverb -viṣadarśanamṛtyukam -viṣadarśanamṛtyukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria